Declension table of ?janmavailakṣaṇya

Deva

NeuterSingularDualPlural
Nominativejanmavailakṣaṇyam janmavailakṣaṇye janmavailakṣaṇyāni
Vocativejanmavailakṣaṇya janmavailakṣaṇye janmavailakṣaṇyāni
Accusativejanmavailakṣaṇyam janmavailakṣaṇye janmavailakṣaṇyāni
Instrumentaljanmavailakṣaṇyena janmavailakṣaṇyābhyām janmavailakṣaṇyaiḥ
Dativejanmavailakṣaṇyāya janmavailakṣaṇyābhyām janmavailakṣaṇyebhyaḥ
Ablativejanmavailakṣaṇyāt janmavailakṣaṇyābhyām janmavailakṣaṇyebhyaḥ
Genitivejanmavailakṣaṇyasya janmavailakṣaṇyayoḥ janmavailakṣaṇyānām
Locativejanmavailakṣaṇye janmavailakṣaṇyayoḥ janmavailakṣaṇyeṣu

Compound janmavailakṣaṇya -

Adverb -janmavailakṣaṇyam -janmavailakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria