Declension table of ?janmavātsalya

Deva

NeuterSingularDualPlural
Nominativejanmavātsalyam janmavātsalye janmavātsalyāni
Vocativejanmavātsalya janmavātsalye janmavātsalyāni
Accusativejanmavātsalyam janmavātsalye janmavātsalyāni
Instrumentaljanmavātsalyena janmavātsalyābhyām janmavātsalyaiḥ
Dativejanmavātsalyāya janmavātsalyābhyām janmavātsalyebhyaḥ
Ablativejanmavātsalyāt janmavātsalyābhyām janmavātsalyebhyaḥ
Genitivejanmavātsalyasya janmavātsalyayoḥ janmavātsalyānām
Locativejanmavātsalye janmavātsalyayoḥ janmavātsalyeṣu

Compound janmavātsalya -

Adverb -janmavātsalyam -janmavātsalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria