Declension table of ?janmavaṃśa

Deva

MasculineSingularDualPlural
Nominativejanmavaṃśaḥ janmavaṃśau janmavaṃśāḥ
Vocativejanmavaṃśa janmavaṃśau janmavaṃśāḥ
Accusativejanmavaṃśam janmavaṃśau janmavaṃśān
Instrumentaljanmavaṃśena janmavaṃśābhyām janmavaṃśaiḥ janmavaṃśebhiḥ
Dativejanmavaṃśāya janmavaṃśābhyām janmavaṃśebhyaḥ
Ablativejanmavaṃśāt janmavaṃśābhyām janmavaṃśebhyaḥ
Genitivejanmavaṃśasya janmavaṃśayoḥ janmavaṃśānām
Locativejanmavaṃśe janmavaṃśayoḥ janmavaṃśeṣu

Compound janmavaṃśa -

Adverb -janmavaṃśam -janmavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria