Declension table of ?janmasthāna

Deva

NeuterSingularDualPlural
Nominativejanmasthānam janmasthāne janmasthānāni
Vocativejanmasthāna janmasthāne janmasthānāni
Accusativejanmasthānam janmasthāne janmasthānāni
Instrumentaljanmasthānena janmasthānābhyām janmasthānaiḥ
Dativejanmasthānāya janmasthānābhyām janmasthānebhyaḥ
Ablativejanmasthānāt janmasthānābhyām janmasthānebhyaḥ
Genitivejanmasthānasya janmasthānayoḥ janmasthānānām
Locativejanmasthāne janmasthānayoḥ janmasthāneṣu

Compound janmasthāna -

Adverb -janmasthānam -janmasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria