Declension table of ?janmasāphalya

Deva

NeuterSingularDualPlural
Nominativejanmasāphalyam janmasāphalye janmasāphalyāni
Vocativejanmasāphalya janmasāphalye janmasāphalyāni
Accusativejanmasāphalyam janmasāphalye janmasāphalyāni
Instrumentaljanmasāphalyena janmasāphalyābhyām janmasāphalyaiḥ
Dativejanmasāphalyāya janmasāphalyābhyām janmasāphalyebhyaḥ
Ablativejanmasāphalyāt janmasāphalyābhyām janmasāphalyebhyaḥ
Genitivejanmasāphalyasya janmasāphalyayoḥ janmasāphalyānām
Locativejanmasāphalye janmasāphalyayoḥ janmasāphalyeṣu

Compound janmasāphalya -

Adverb -janmasāphalyam -janmasāphalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria