Declension table of ?janmarkṣa

Deva

NeuterSingularDualPlural
Nominativejanmarkṣam janmarkṣe janmarkṣāṇi
Vocativejanmarkṣa janmarkṣe janmarkṣāṇi
Accusativejanmarkṣam janmarkṣe janmarkṣāṇi
Instrumentaljanmarkṣeṇa janmarkṣābhyām janmarkṣaiḥ
Dativejanmarkṣāya janmarkṣābhyām janmarkṣebhyaḥ
Ablativejanmarkṣāt janmarkṣābhyām janmarkṣebhyaḥ
Genitivejanmarkṣasya janmarkṣayoḥ janmarkṣāṇām
Locativejanmarkṣe janmarkṣayoḥ janmarkṣeṣu

Compound janmarkṣa -

Adverb -janmarkṣam -janmarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria