Declension table of ?janmarāśyadhipa

Deva

MasculineSingularDualPlural
Nominativejanmarāśyadhipaḥ janmarāśyadhipau janmarāśyadhipāḥ
Vocativejanmarāśyadhipa janmarāśyadhipau janmarāśyadhipāḥ
Accusativejanmarāśyadhipam janmarāśyadhipau janmarāśyadhipān
Instrumentaljanmarāśyadhipena janmarāśyadhipābhyām janmarāśyadhipaiḥ janmarāśyadhipebhiḥ
Dativejanmarāśyadhipāya janmarāśyadhipābhyām janmarāśyadhipebhyaḥ
Ablativejanmarāśyadhipāt janmarāśyadhipābhyām janmarāśyadhipebhyaḥ
Genitivejanmarāśyadhipasya janmarāśyadhipayoḥ janmarāśyadhipānām
Locativejanmarāśyadhipe janmarāśyadhipayoḥ janmarāśyadhipeṣu

Compound janmarāśyadhipa -

Adverb -janmarāśyadhipam -janmarāśyadhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria