Declension table of ?janmarāśi

Deva

MasculineSingularDualPlural
Nominativejanmarāśiḥ janmarāśī janmarāśayaḥ
Vocativejanmarāśe janmarāśī janmarāśayaḥ
Accusativejanmarāśim janmarāśī janmarāśīn
Instrumentaljanmarāśinā janmarāśibhyām janmarāśibhiḥ
Dativejanmarāśaye janmarāśibhyām janmarāśibhyaḥ
Ablativejanmarāśeḥ janmarāśibhyām janmarāśibhyaḥ
Genitivejanmarāśeḥ janmarāśyoḥ janmarāśīnām
Locativejanmarāśau janmarāśyoḥ janmarāśiṣu

Compound janmarāśi -

Adverb -janmarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria