Declension table of ?janmapādapa

Deva

MasculineSingularDualPlural
Nominativejanmapādapaḥ janmapādapau janmapādapāḥ
Vocativejanmapādapa janmapādapau janmapādapāḥ
Accusativejanmapādapam janmapādapau janmapādapān
Instrumentaljanmapādapena janmapādapābhyām janmapādapaiḥ janmapādapebhiḥ
Dativejanmapādapāya janmapādapābhyām janmapādapebhyaḥ
Ablativejanmapādapāt janmapādapābhyām janmapādapebhyaḥ
Genitivejanmapādapasya janmapādapayoḥ janmapādapānām
Locativejanmapādape janmapādapayoḥ janmapādapeṣu

Compound janmapādapa -

Adverb -janmapādapam -janmapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria