Declension table of ?janmanāman

Deva

NeuterSingularDualPlural
Nominativejanmanāma janmanāmnī janmanāmāni
Vocativejanmanāman janmanāma janmanāmnī janmanāmāni
Accusativejanmanāma janmanāmnī janmanāmāni
Instrumentaljanmanāmnā janmanāmabhyām janmanāmabhiḥ
Dativejanmanāmne janmanāmabhyām janmanāmabhyaḥ
Ablativejanmanāmnaḥ janmanāmabhyām janmanāmabhyaḥ
Genitivejanmanāmnaḥ janmanāmnoḥ janmanāmnām
Locativejanmanāmni janmanāmani janmanāmnoḥ janmanāmasu

Compound janmanāma -

Adverb -janmanāma -janmanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria