Declension table of janman

Deva

NeuterSingularDualPlural
Nominativejanma janmanī janmāni
Vocativejanman janma janmanī janmāni
Accusativejanma janmanī janmāni
Instrumentaljanmanā janmabhyām janmabhiḥ
Dativejanmane janmabhyām janmabhyaḥ
Ablativejanmanaḥ janmabhyām janmabhyaḥ
Genitivejanmanaḥ janmanoḥ janmanām
Locativejanmani janmanoḥ janmasu

Compound janma -

Adverb -janma -janmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria