Declension table of ?janmamṛtyu

Deva

MasculineSingularDualPlural
Nominativejanmamṛtyuḥ janmamṛtyū janmamṛtyavaḥ
Vocativejanmamṛtyo janmamṛtyū janmamṛtyavaḥ
Accusativejanmamṛtyum janmamṛtyū janmamṛtyūn
Instrumentaljanmamṛtyunā janmamṛtyubhyām janmamṛtyubhiḥ
Dativejanmamṛtyave janmamṛtyubhyām janmamṛtyubhyaḥ
Ablativejanmamṛtyoḥ janmamṛtyubhyām janmamṛtyubhyaḥ
Genitivejanmamṛtyoḥ janmamṛtyvoḥ janmamṛtyūnām
Locativejanmamṛtyau janmamṛtyvoḥ janmamṛtyuṣu

Compound janmamṛtyu -

Adverb -janmamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria