Declension table of ?janmakanātha

Deva

MasculineSingularDualPlural
Nominativejanmakanāthaḥ janmakanāthau janmakanāthāḥ
Vocativejanmakanātha janmakanāthau janmakanāthāḥ
Accusativejanmakanātham janmakanāthau janmakanāthān
Instrumentaljanmakanāthena janmakanāthābhyām janmakanāthaiḥ janmakanāthebhiḥ
Dativejanmakanāthāya janmakanāthābhyām janmakanāthebhyaḥ
Ablativejanmakanāthāt janmakanāthābhyām janmakanāthebhyaḥ
Genitivejanmakanāthasya janmakanāthayoḥ janmakanāthānām
Locativejanmakanāthe janmakanāthayoḥ janmakanātheṣu

Compound janmakanātha -

Adverb -janmakanātham -janmakanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria