Declension table of ?janmakṣetra

Deva

NeuterSingularDualPlural
Nominativejanmakṣetram janmakṣetre janmakṣetrāṇi
Vocativejanmakṣetra janmakṣetre janmakṣetrāṇi
Accusativejanmakṣetram janmakṣetre janmakṣetrāṇi
Instrumentaljanmakṣetreṇa janmakṣetrābhyām janmakṣetraiḥ
Dativejanmakṣetrāya janmakṣetrābhyām janmakṣetrebhyaḥ
Ablativejanmakṣetrāt janmakṣetrābhyām janmakṣetrebhyaḥ
Genitivejanmakṣetrasya janmakṣetrayoḥ janmakṣetrāṇām
Locativejanmakṣetre janmakṣetrayoḥ janmakṣetreṣu

Compound janmakṣetra -

Adverb -janmakṣetram -janmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria