Declension table of ?janmakṛta

Deva

NeuterSingularDualPlural
Nominativejanmakṛtam janmakṛte janmakṛtāni
Vocativejanmakṛta janmakṛte janmakṛtāni
Accusativejanmakṛtam janmakṛte janmakṛtāni
Instrumentaljanmakṛtena janmakṛtābhyām janmakṛtaiḥ
Dativejanmakṛtāya janmakṛtābhyām janmakṛtebhyaḥ
Ablativejanmakṛtāt janmakṛtābhyām janmakṛtebhyaḥ
Genitivejanmakṛtasya janmakṛtayoḥ janmakṛtānām
Locativejanmakṛte janmakṛtayoḥ janmakṛteṣu

Compound janmakṛta -

Adverb -janmakṛtam -janmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria