Declension table of ?janmakṛta

Deva

MasculineSingularDualPlural
Nominativejanmakṛtaḥ janmakṛtau janmakṛtāḥ
Vocativejanmakṛta janmakṛtau janmakṛtāḥ
Accusativejanmakṛtam janmakṛtau janmakṛtān
Instrumentaljanmakṛtena janmakṛtābhyām janmakṛtaiḥ janmakṛtebhiḥ
Dativejanmakṛtāya janmakṛtābhyām janmakṛtebhyaḥ
Ablativejanmakṛtāt janmakṛtābhyām janmakṛtebhyaḥ
Genitivejanmakṛtasya janmakṛtayoḥ janmakṛtānām
Locativejanmakṛte janmakṛtayoḥ janmakṛteṣu

Compound janmakṛta -

Adverb -janmakṛtam -janmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria