Declension table of ?janmajyeṣṭhā

Deva

FeminineSingularDualPlural
Nominativejanmajyeṣṭhā janmajyeṣṭhe janmajyeṣṭhāḥ
Vocativejanmajyeṣṭhe janmajyeṣṭhe janmajyeṣṭhāḥ
Accusativejanmajyeṣṭhām janmajyeṣṭhe janmajyeṣṭhāḥ
Instrumentaljanmajyeṣṭhayā janmajyeṣṭhābhyām janmajyeṣṭhābhiḥ
Dativejanmajyeṣṭhāyai janmajyeṣṭhābhyām janmajyeṣṭhābhyaḥ
Ablativejanmajyeṣṭhāyāḥ janmajyeṣṭhābhyām janmajyeṣṭhābhyaḥ
Genitivejanmajyeṣṭhāyāḥ janmajyeṣṭhayoḥ janmajyeṣṭhānām
Locativejanmajyeṣṭhāyām janmajyeṣṭhayoḥ janmajyeṣṭhāsu

Adverb -janmajyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria