Declension table of ?janmajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativejanmajyeṣṭham janmajyeṣṭhe janmajyeṣṭhāni
Vocativejanmajyeṣṭha janmajyeṣṭhe janmajyeṣṭhāni
Accusativejanmajyeṣṭham janmajyeṣṭhe janmajyeṣṭhāni
Instrumentaljanmajyeṣṭhena janmajyeṣṭhābhyām janmajyeṣṭhaiḥ
Dativejanmajyeṣṭhāya janmajyeṣṭhābhyām janmajyeṣṭhebhyaḥ
Ablativejanmajyeṣṭhāt janmajyeṣṭhābhyām janmajyeṣṭhebhyaḥ
Genitivejanmajyeṣṭhasya janmajyeṣṭhayoḥ janmajyeṣṭhānām
Locativejanmajyeṣṭhe janmajyeṣṭhayoḥ janmajyeṣṭheṣu

Compound janmajyeṣṭha -

Adverb -janmajyeṣṭham -janmajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria