Declension table of ?janmajarāntaka

Deva

MasculineSingularDualPlural
Nominativejanmajarāntakaḥ janmajarāntakau janmajarāntakāḥ
Vocativejanmajarāntaka janmajarāntakau janmajarāntakāḥ
Accusativejanmajarāntakam janmajarāntakau janmajarāntakān
Instrumentaljanmajarāntakena janmajarāntakābhyām janmajarāntakaiḥ janmajarāntakebhiḥ
Dativejanmajarāntakāya janmajarāntakābhyām janmajarāntakebhyaḥ
Ablativejanmajarāntakāt janmajarāntakābhyām janmajarāntakebhyaḥ
Genitivejanmajarāntakasya janmajarāntakayoḥ janmajarāntakānām
Locativejanmajarāntake janmajarāntakayoḥ janmajarāntakeṣu

Compound janmajarāntaka -

Adverb -janmajarāntakam -janmajarāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria