Declension table of ?janmajanmāntara

Deva

NeuterSingularDualPlural
Nominativejanmajanmāntaram janmajanmāntare janmajanmāntarāṇi
Vocativejanmajanmāntara janmajanmāntare janmajanmāntarāṇi
Accusativejanmajanmāntaram janmajanmāntare janmajanmāntarāṇi
Instrumentaljanmajanmāntareṇa janmajanmāntarābhyām janmajanmāntaraiḥ
Dativejanmajanmāntarāya janmajanmāntarābhyām janmajanmāntarebhyaḥ
Ablativejanmajanmāntarāt janmajanmāntarābhyām janmajanmāntarebhyaḥ
Genitivejanmajanmāntarasya janmajanmāntarayoḥ janmajanmāntarāṇām
Locativejanmajanmāntare janmajanmāntarayoḥ janmajanmāntareṣu

Compound janmajanmāntara -

Adverb -janmajanmāntaram -janmajanmāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria