Declension table of ?janmajātaka

Deva

NeuterSingularDualPlural
Nominativejanmajātakam janmajātake janmajātakāni
Vocativejanmajātaka janmajātake janmajātakāni
Accusativejanmajātakam janmajātake janmajātakāni
Instrumentaljanmajātakena janmajātakābhyām janmajātakaiḥ
Dativejanmajātakāya janmajātakābhyām janmajātakebhyaḥ
Ablativejanmajātakāt janmajātakābhyām janmajātakebhyaḥ
Genitivejanmajātakasya janmajātakayoḥ janmajātakānām
Locativejanmajātake janmajātakayoḥ janmajātakeṣu

Compound janmajātaka -

Adverb -janmajātakam -janmajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria