Declension table of ?janmagṛha

Deva

NeuterSingularDualPlural
Nominativejanmagṛham janmagṛhe janmagṛhāṇi
Vocativejanmagṛha janmagṛhe janmagṛhāṇi
Accusativejanmagṛham janmagṛhe janmagṛhāṇi
Instrumentaljanmagṛheṇa janmagṛhābhyām janmagṛhaiḥ
Dativejanmagṛhāya janmagṛhābhyām janmagṛhebhyaḥ
Ablativejanmagṛhāt janmagṛhābhyām janmagṛhebhyaḥ
Genitivejanmagṛhasya janmagṛhayoḥ janmagṛhāṇām
Locativejanmagṛhe janmagṛhayoḥ janmagṛheṣu

Compound janmagṛha -

Adverb -janmagṛham -janmagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria