Declension table of janmadina

Deva

NeuterSingularDualPlural
Nominativejanmadinam janmadine janmadināni
Vocativejanmadina janmadine janmadināni
Accusativejanmadinam janmadine janmadināni
Instrumentaljanmadinena janmadinābhyām janmadinaiḥ
Dativejanmadināya janmadinābhyām janmadinebhyaḥ
Ablativejanmadināt janmadinābhyām janmadinebhyaḥ
Genitivejanmadinasya janmadinayoḥ janmadinānām
Locativejanmadine janmadinayoḥ janmadineṣu

Compound janmadina -

Adverb -janmadinam -janmadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria