Declension table of ?janmada

Deva

MasculineSingularDualPlural
Nominativejanmadaḥ janmadau janmadāḥ
Vocativejanmada janmadau janmadāḥ
Accusativejanmadam janmadau janmadān
Instrumentaljanmadena janmadābhyām janmadaiḥ janmadebhiḥ
Dativejanmadāya janmadābhyām janmadebhyaḥ
Ablativejanmadāt janmadābhyām janmadebhyaḥ
Genitivejanmadasya janmadayoḥ janmadānām
Locativejanmade janmadayoḥ janmadeṣu

Compound janmada -

Adverb -janmadam -janmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria