Declension table of ?janmabhūmibhūtā

Deva

FeminineSingularDualPlural
Nominativejanmabhūmibhūtā janmabhūmibhūte janmabhūmibhūtāḥ
Vocativejanmabhūmibhūte janmabhūmibhūte janmabhūmibhūtāḥ
Accusativejanmabhūmibhūtām janmabhūmibhūte janmabhūmibhūtāḥ
Instrumentaljanmabhūmibhūtayā janmabhūmibhūtābhyām janmabhūmibhūtābhiḥ
Dativejanmabhūmibhūtāyai janmabhūmibhūtābhyām janmabhūmibhūtābhyaḥ
Ablativejanmabhūmibhūtāyāḥ janmabhūmibhūtābhyām janmabhūmibhūtābhyaḥ
Genitivejanmabhūmibhūtāyāḥ janmabhūmibhūtayoḥ janmabhūmibhūtānām
Locativejanmabhūmibhūtāyām janmabhūmibhūtayoḥ janmabhūmibhūtāsu

Adverb -janmabhūmibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria