Declension table of janmabhūmi

Deva

FeminineSingularDualPlural
Nominativejanmabhūmiḥ janmabhūmī janmabhūmayaḥ
Vocativejanmabhūme janmabhūmī janmabhūmayaḥ
Accusativejanmabhūmim janmabhūmī janmabhūmīḥ
Instrumentaljanmabhūmyā janmabhūmibhyām janmabhūmibhiḥ
Dativejanmabhūmyai janmabhūmaye janmabhūmibhyām janmabhūmibhyaḥ
Ablativejanmabhūmyāḥ janmabhūmeḥ janmabhūmibhyām janmabhūmibhyaḥ
Genitivejanmabhūmyāḥ janmabhūmeḥ janmabhūmyoḥ janmabhūmīnām
Locativejanmabhūmyām janmabhūmau janmabhūmyoḥ janmabhūmiṣu

Compound janmabhūmi -

Adverb -janmabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria