Declension table of janmabhāj

Deva

MasculineSingularDualPlural
Nominativejanmabhāk janmabhājau janmabhājaḥ
Vocativejanmabhāk janmabhājau janmabhājaḥ
Accusativejanmabhājam janmabhājau janmabhājaḥ
Instrumentaljanmabhājā janmabhāgbhyām janmabhāgbhiḥ
Dativejanmabhāje janmabhāgbhyām janmabhāgbhyaḥ
Ablativejanmabhājaḥ janmabhāgbhyām janmabhāgbhyaḥ
Genitivejanmabhājaḥ janmabhājoḥ janmabhājām
Locativejanmabhāji janmabhājoḥ janmabhākṣu

Compound janmabhāk -

Adverb -janmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria