Declension table of janmabhāṣā

Deva

FeminineSingularDualPlural
Nominativejanmabhāṣā janmabhāṣe janmabhāṣāḥ
Vocativejanmabhāṣe janmabhāṣe janmabhāṣāḥ
Accusativejanmabhāṣām janmabhāṣe janmabhāṣāḥ
Instrumentaljanmabhāṣayā janmabhāṣābhyām janmabhāṣābhiḥ
Dativejanmabhāṣāyai janmabhāṣābhyām janmabhāṣābhyaḥ
Ablativejanmabhāṣāyāḥ janmabhāṣābhyām janmabhāṣābhyaḥ
Genitivejanmabhāṣāyāḥ janmabhāṣayoḥ janmabhāṣāṇām
Locativejanmabhāṣāyām janmabhāṣayoḥ janmabhāṣāsu

Adverb -janmabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria