Declension table of ?janmabha

Deva

NeuterSingularDualPlural
Nominativejanmabham janmabhe janmabhāni
Vocativejanmabha janmabhe janmabhāni
Accusativejanmabham janmabhe janmabhāni
Instrumentaljanmabhena janmabhābhyām janmabhaiḥ
Dativejanmabhāya janmabhābhyām janmabhebhyaḥ
Ablativejanmabhāt janmabhābhyām janmabhebhyaḥ
Genitivejanmabhasya janmabhayoḥ janmabhānām
Locativejanmabhe janmabhayoḥ janmabheṣu

Compound janmabha -

Adverb -janmabham -janmabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria