Declension table of ?janmabhṛt

Deva

MasculineSingularDualPlural
Nominativejanmabhṛt janmabhṛtau janmabhṛtaḥ
Vocativejanmabhṛt janmabhṛtau janmabhṛtaḥ
Accusativejanmabhṛtam janmabhṛtau janmabhṛtaḥ
Instrumentaljanmabhṛtā janmabhṛdbhyām janmabhṛdbhiḥ
Dativejanmabhṛte janmabhṛdbhyām janmabhṛdbhyaḥ
Ablativejanmabhṛtaḥ janmabhṛdbhyām janmabhṛdbhyaḥ
Genitivejanmabhṛtaḥ janmabhṛtoḥ janmabhṛtām
Locativejanmabhṛti janmabhṛtoḥ janmabhṛtsu

Compound janmabhṛt -

Adverb -janmabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria