Declension table of ?janmabandha

Deva

MasculineSingularDualPlural
Nominativejanmabandhaḥ janmabandhau janmabandhāḥ
Vocativejanmabandha janmabandhau janmabandhāḥ
Accusativejanmabandham janmabandhau janmabandhān
Instrumentaljanmabandhena janmabandhābhyām janmabandhaiḥ janmabandhebhiḥ
Dativejanmabandhāya janmabandhābhyām janmabandhebhyaḥ
Ablativejanmabandhāt janmabandhābhyām janmabandhebhyaḥ
Genitivejanmabandhasya janmabandhayoḥ janmabandhānām
Locativejanmabandhe janmabandhayoḥ janmabandheṣu

Compound janmabandha -

Adverb -janmabandham -janmabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria