Declension table of ?janmāntarīṇā

Deva

FeminineSingularDualPlural
Nominativejanmāntarīṇā janmāntarīṇe janmāntarīṇāḥ
Vocativejanmāntarīṇe janmāntarīṇe janmāntarīṇāḥ
Accusativejanmāntarīṇām janmāntarīṇe janmāntarīṇāḥ
Instrumentaljanmāntarīṇayā janmāntarīṇābhyām janmāntarīṇābhiḥ
Dativejanmāntarīṇāyai janmāntarīṇābhyām janmāntarīṇābhyaḥ
Ablativejanmāntarīṇāyāḥ janmāntarīṇābhyām janmāntarīṇābhyaḥ
Genitivejanmāntarīṇāyāḥ janmāntarīṇayoḥ janmāntarīṇānām
Locativejanmāntarīṇāyām janmāntarīṇayoḥ janmāntarīṇāsu

Adverb -janmāntarīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria