Declension table of ?janmāntarīṇa

Deva

MasculineSingularDualPlural
Nominativejanmāntarīṇaḥ janmāntarīṇau janmāntarīṇāḥ
Vocativejanmāntarīṇa janmāntarīṇau janmāntarīṇāḥ
Accusativejanmāntarīṇam janmāntarīṇau janmāntarīṇān
Instrumentaljanmāntarīṇena janmāntarīṇābhyām janmāntarīṇaiḥ janmāntarīṇebhiḥ
Dativejanmāntarīṇāya janmāntarīṇābhyām janmāntarīṇebhyaḥ
Ablativejanmāntarīṇāt janmāntarīṇābhyām janmāntarīṇebhyaḥ
Genitivejanmāntarīṇasya janmāntarīṇayoḥ janmāntarīṇānām
Locativejanmāntarīṇe janmāntarīṇayoḥ janmāntarīṇeṣu

Compound janmāntarīṇa -

Adverb -janmāntarīṇam -janmāntarīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria