Declension table of ?janmāntaragata

Deva

NeuterSingularDualPlural
Nominativejanmāntaragatam janmāntaragate janmāntaragatāni
Vocativejanmāntaragata janmāntaragate janmāntaragatāni
Accusativejanmāntaragatam janmāntaragate janmāntaragatāni
Instrumentaljanmāntaragatena janmāntaragatābhyām janmāntaragataiḥ
Dativejanmāntaragatāya janmāntaragatābhyām janmāntaragatebhyaḥ
Ablativejanmāntaragatāt janmāntaragatābhyām janmāntaragatebhyaḥ
Genitivejanmāntaragatasya janmāntaragatayoḥ janmāntaragatānām
Locativejanmāntaragate janmāntaragatayoḥ janmāntaragateṣu

Compound janmāntaragata -

Adverb -janmāntaragatam -janmāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria