Declension table of ?janmāndhatva

Deva

NeuterSingularDualPlural
Nominativejanmāndhatvam janmāndhatve janmāndhatvāni
Vocativejanmāndhatva janmāndhatve janmāndhatvāni
Accusativejanmāndhatvam janmāndhatve janmāndhatvāni
Instrumentaljanmāndhatvena janmāndhatvābhyām janmāndhatvaiḥ
Dativejanmāndhatvāya janmāndhatvābhyām janmāndhatvebhyaḥ
Ablativejanmāndhatvāt janmāndhatvābhyām janmāndhatvebhyaḥ
Genitivejanmāndhatvasya janmāndhatvayoḥ janmāndhatvānām
Locativejanmāndhatve janmāndhatvayoḥ janmāndhatveṣu

Compound janmāndhatva -

Adverb -janmāndhatvam -janmāndhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria