Declension table of ?janmāndha

Deva

NeuterSingularDualPlural
Nominativejanmāndham janmāndhe janmāndhāni
Vocativejanmāndha janmāndhe janmāndhāni
Accusativejanmāndham janmāndhe janmāndhāni
Instrumentaljanmāndhena janmāndhābhyām janmāndhaiḥ
Dativejanmāndhāya janmāndhābhyām janmāndhebhyaḥ
Ablativejanmāndhāt janmāndhābhyām janmāndhebhyaḥ
Genitivejanmāndhasya janmāndhayoḥ janmāndhānām
Locativejanmāndhe janmāndhayoḥ janmāndheṣu

Compound janmāndha -

Adverb -janmāndham -janmāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria