Declension table of ?janmāndha

Deva

MasculineSingularDualPlural
Nominativejanmāndhaḥ janmāndhau janmāndhāḥ
Vocativejanmāndha janmāndhau janmāndhāḥ
Accusativejanmāndham janmāndhau janmāndhān
Instrumentaljanmāndhena janmāndhābhyām janmāndhaiḥ janmāndhebhiḥ
Dativejanmāndhāya janmāndhābhyām janmāndhebhyaḥ
Ablativejanmāndhāt janmāndhābhyām janmāndhebhyaḥ
Genitivejanmāndhasya janmāndhayoḥ janmāndhānām
Locativejanmāndhe janmāndhayoḥ janmāndheṣu

Compound janmāndha -

Adverb -janmāndham -janmāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria