Declension table of ?janmāṣṭamīvrata

Deva

NeuterSingularDualPlural
Nominativejanmāṣṭamīvratam janmāṣṭamīvrate janmāṣṭamīvratāni
Vocativejanmāṣṭamīvrata janmāṣṭamīvrate janmāṣṭamīvratāni
Accusativejanmāṣṭamīvratam janmāṣṭamīvrate janmāṣṭamīvratāni
Instrumentaljanmāṣṭamīvratena janmāṣṭamīvratābhyām janmāṣṭamīvrataiḥ
Dativejanmāṣṭamīvratāya janmāṣṭamīvratābhyām janmāṣṭamīvratebhyaḥ
Ablativejanmāṣṭamīvratāt janmāṣṭamīvratābhyām janmāṣṭamīvratebhyaḥ
Genitivejanmāṣṭamīvratasya janmāṣṭamīvratayoḥ janmāṣṭamīvratānām
Locativejanmāṣṭamīvrate janmāṣṭamīvratayoḥ janmāṣṭamīvrateṣu

Compound janmāṣṭamīvrata -

Adverb -janmāṣṭamīvratam -janmāṣṭamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria