Declension table of ?janmāṣṭamītattva

Deva

NeuterSingularDualPlural
Nominativejanmāṣṭamītattvam janmāṣṭamītattve janmāṣṭamītattvāni
Vocativejanmāṣṭamītattva janmāṣṭamītattve janmāṣṭamītattvāni
Accusativejanmāṣṭamītattvam janmāṣṭamītattve janmāṣṭamītattvāni
Instrumentaljanmāṣṭamītattvena janmāṣṭamītattvābhyām janmāṣṭamītattvaiḥ
Dativejanmāṣṭamītattvāya janmāṣṭamītattvābhyām janmāṣṭamītattvebhyaḥ
Ablativejanmāṣṭamītattvāt janmāṣṭamītattvābhyām janmāṣṭamītattvebhyaḥ
Genitivejanmāṣṭamītattvasya janmāṣṭamītattvayoḥ janmāṣṭamītattvānām
Locativejanmāṣṭamītattve janmāṣṭamītattvayoḥ janmāṣṭamītattveṣu

Compound janmāṣṭamītattva -

Adverb -janmāṣṭamītattvam -janmāṣṭamītattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria