Declension table of ?janmāṣṭamīnirṇaya

Deva

MasculineSingularDualPlural
Nominativejanmāṣṭamīnirṇayaḥ janmāṣṭamīnirṇayau janmāṣṭamīnirṇayāḥ
Vocativejanmāṣṭamīnirṇaya janmāṣṭamīnirṇayau janmāṣṭamīnirṇayāḥ
Accusativejanmāṣṭamīnirṇayam janmāṣṭamīnirṇayau janmāṣṭamīnirṇayān
Instrumentaljanmāṣṭamīnirṇayena janmāṣṭamīnirṇayābhyām janmāṣṭamīnirṇayaiḥ janmāṣṭamīnirṇayebhiḥ
Dativejanmāṣṭamīnirṇayāya janmāṣṭamīnirṇayābhyām janmāṣṭamīnirṇayebhyaḥ
Ablativejanmāṣṭamīnirṇayāt janmāṣṭamīnirṇayābhyām janmāṣṭamīnirṇayebhyaḥ
Genitivejanmāṣṭamīnirṇayasya janmāṣṭamīnirṇayayoḥ janmāṣṭamīnirṇayānām
Locativejanmāṣṭamīnirṇaye janmāṣṭamīnirṇayayoḥ janmāṣṭamīnirṇayeṣu

Compound janmāṣṭamīnirṇaya -

Adverb -janmāṣṭamīnirṇayam -janmāṣṭamīnirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria