Declension table of janmāṣṭamī

Deva

FeminineSingularDualPlural
Nominativejanmāṣṭamī janmāṣṭamyau janmāṣṭamyaḥ
Vocativejanmāṣṭami janmāṣṭamyau janmāṣṭamyaḥ
Accusativejanmāṣṭamīm janmāṣṭamyau janmāṣṭamīḥ
Instrumentaljanmāṣṭamyā janmāṣṭamībhyām janmāṣṭamībhiḥ
Dativejanmāṣṭamyai janmāṣṭamībhyām janmāṣṭamībhyaḥ
Ablativejanmāṣṭamyāḥ janmāṣṭamībhyām janmāṣṭamībhyaḥ
Genitivejanmāṣṭamyāḥ janmāṣṭamyoḥ janmāṣṭamīnām
Locativejanmāṣṭamyām janmāṣṭamyoḥ janmāṣṭamīṣu

Compound janmāṣṭami - janmāṣṭamī -

Adverb -janmāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria