Declension table of janma

Deva

NeuterSingularDualPlural
Nominativejanmam janme janmāni
Vocativejanma janme janmāni
Accusativejanmam janme janmāni
Instrumentaljanmena janmābhyām janmaiḥ
Dativejanmāya janmābhyām janmebhyaḥ
Ablativejanmāt janmābhyām janmebhyaḥ
Genitivejanmasya janmayoḥ janmānām
Locativejanme janmayoḥ janmeṣu

Compound janma -

Adverb -janmam -janmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria