Declension table of ?janivat

Deva

MasculineSingularDualPlural
Nominativejanivān janivantau janivantaḥ
Vocativejanivan janivantau janivantaḥ
Accusativejanivantam janivantau janivataḥ
Instrumentaljanivatā janivadbhyām janivadbhiḥ
Dativejanivate janivadbhyām janivadbhyaḥ
Ablativejanivataḥ janivadbhyām janivadbhyaḥ
Genitivejanivataḥ janivatoḥ janivatām
Locativejanivati janivatoḥ janivatsu

Compound janivat -

Adverb -janivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria