Declension table of ?janitvana

Deva

NeuterSingularDualPlural
Nominativejanitvanam janitvane janitvanāni
Vocativejanitvana janitvane janitvanāni
Accusativejanitvanam janitvane janitvanāni
Instrumentaljanitvanena janitvanābhyām janitvanaiḥ
Dativejanitvanāya janitvanābhyām janitvanebhyaḥ
Ablativejanitvanāt janitvanābhyām janitvanebhyaḥ
Genitivejanitvanasya janitvanayoḥ janitvanānām
Locativejanitvane janitvanayoḥ janitvaneṣu

Compound janitvana -

Adverb -janitvanam -janitvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria