Declension table of janitva

Deva

NeuterSingularDualPlural
Nominativejanitvam janitve janitvāni
Vocativejanitva janitve janitvāni
Accusativejanitvam janitve janitvāni
Instrumentaljanitvena janitvābhyām janitvaiḥ
Dativejanitvāya janitvābhyām janitvebhyaḥ
Ablativejanitvāt janitvābhyām janitvebhyaḥ
Genitivejanitvasya janitvayoḥ janitvānām
Locativejanitve janitvayoḥ janitveṣu

Compound janitva -

Adverb -janitvam -janitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria