Declension table of ?janitodyama

Deva

MasculineSingularDualPlural
Nominativejanitodyamaḥ janitodyamau janitodyamāḥ
Vocativejanitodyama janitodyamau janitodyamāḥ
Accusativejanitodyamam janitodyamau janitodyamān
Instrumentaljanitodyamena janitodyamābhyām janitodyamaiḥ janitodyamebhiḥ
Dativejanitodyamāya janitodyamābhyām janitodyamebhyaḥ
Ablativejanitodyamāt janitodyamābhyām janitodyamebhyaḥ
Genitivejanitodyamasya janitodyamayoḥ janitodyamānām
Locativejanitodyame janitodyamayoḥ janitodyameṣu

Compound janitodyama -

Adverb -janitodyamam -janitodyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria