Declension table of ?janitavyā

Deva

FeminineSingularDualPlural
Nominativejanitavyā janitavye janitavyāḥ
Vocativejanitavye janitavye janitavyāḥ
Accusativejanitavyām janitavye janitavyāḥ
Instrumentaljanitavyayā janitavyābhyām janitavyābhiḥ
Dativejanitavyāyai janitavyābhyām janitavyābhyaḥ
Ablativejanitavyāyāḥ janitavyābhyām janitavyābhyaḥ
Genitivejanitavyāyāḥ janitavyayoḥ janitavyānām
Locativejanitavyāyām janitavyayoḥ janitavyāsu

Adverb -janitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria