Declension table of ?janitavya

Deva

NeuterSingularDualPlural
Nominativejanitavyam janitavye janitavyāni
Vocativejanitavya janitavye janitavyāni
Accusativejanitavyam janitavye janitavyāni
Instrumentaljanitavyena janitavyābhyām janitavyaiḥ
Dativejanitavyāya janitavyābhyām janitavyebhyaḥ
Ablativejanitavyāt janitavyābhyām janitavyebhyaḥ
Genitivejanitavyasya janitavyayoḥ janitavyānām
Locativejanitavye janitavyayoḥ janitavyeṣu

Compound janitavya -

Adverb -janitavyam -janitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria