Declension table of ?janitasvana

Deva

NeuterSingularDualPlural
Nominativejanitasvanam janitasvane janitasvanāni
Vocativejanitasvana janitasvane janitasvanāni
Accusativejanitasvanam janitasvane janitasvanāni
Instrumentaljanitasvanena janitasvanābhyām janitasvanaiḥ
Dativejanitasvanāya janitasvanābhyām janitasvanebhyaḥ
Ablativejanitasvanāt janitasvanābhyām janitasvanebhyaḥ
Genitivejanitasvanasya janitasvanayoḥ janitasvanānām
Locativejanitasvane janitasvanayoḥ janitasvaneṣu

Compound janitasvana -

Adverb -janitasvanam -janitasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria