Declension table of ?janitasvana

Deva

MasculineSingularDualPlural
Nominativejanitasvanaḥ janitasvanau janitasvanāḥ
Vocativejanitasvana janitasvanau janitasvanāḥ
Accusativejanitasvanam janitasvanau janitasvanān
Instrumentaljanitasvanena janitasvanābhyām janitasvanaiḥ janitasvanebhiḥ
Dativejanitasvanāya janitasvanābhyām janitasvanebhyaḥ
Ablativejanitasvanāt janitasvanābhyām janitasvanebhyaḥ
Genitivejanitasvanasya janitasvanayoḥ janitasvanānām
Locativejanitasvane janitasvanayoḥ janitasvaneṣu

Compound janitasvana -

Adverb -janitasvanam -janitasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria